A 419-33 Muhūrtacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 419/33
Title: Muhūrtacintāmaṇi
Dimensions: 25.6 x 8.2 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:
Reel No. A 419-33 Inventory No. 44583
Title Muhūrttacintāmaṇi
Author Rāmadaivajña
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, damaged lower right-hand margin of the verso and upper right-hand margin of the recto on the fols. 1v–5v
Size 25.6 x 8.2 cm
Folios 17
Lines per Folio 8
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1207
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
gaurīśravaḥ ketakapatrabhaṃgam
ākṛṣya hastena dadan mukhāgre |
vighnaṃ muhūrttākalitadvitīya-
dantaproho (2) haratu dvipāsyaḥ || 1 ||
kriyākalāpapratipattihetu (!)
saṃkṣiptasārārthavilāsagarbha (!) |
an[na]tadaivajñasuta (!) sya (!) rāmo
muhūrttocintā(3)manim (!) ātanoti || 2 ||
tithīśā (!) vahnikau gaurī gaṇeśo hi guho raviḥ |
śivo duggāntako viśve hariḥ kāmaḥ śiva (!) śaśī || 3 || (fol. 1v1–3)
End
janmotthaṃ ca vilokya bālavidhavāyo(7)gaṃ vidhāyatra vaṃ (!)
sāvitryā uta paippalaṃ hi sutaya dadhyād imāṃ vā rahaḥ |
sallagne cyūtamūrttipippalaghataiḥ (!) kṛtvā vivāhaṃ sphuṭaṃ
da(8)dhyāt tāṃ cirajīvine tra na bhaved doṣaḥ pūnar bhūbhavaḥ || 7 ||
praśnalagne kṣaṇe yādṛśā paty ayuk
svechayā kāminīḥ tatra ced āvrajet |
ka- (fol. 17v6–8)
«Sub-colophon:»
iti śrīdaivajñānandasutadaiva[jña]rāmaviracite muhūrttacintāmaṇau gocaraprakaraṇaṃ samāptaṃḥ (!) || (fol. 12v5)
Microfilm Details
Reel No. A 419/33
Date of Filming 07-08-01972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 08-06-2006
Bibliography