A 419-33 Muhūrtacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 419/33
Title: Muhūrtacintāmaṇi
Dimensions: 25.6 x 8.2 cm x 17 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:


Reel No. A 419-33 Inventory No. 44583

Title Muhūrttacintāmaṇi

Author Rāmadaivajña

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged lower right-hand margin of the verso and upper right-hand margin of the recto on the fols. 1v–5v

Size 25.6 x 8.2 cm

Folios 17

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1207

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

gaurīśravaḥ ketakapatrabhaṃgam

ākṛṣya hastena dadan mukhāgre |

vighnaṃ muhūrttākalitadvitīya-

dantaproho (2) haratu dvipāsyaḥ || 1 ||

kriyākalāpapratipattihetu (!)

saṃkṣiptasārārthavilāsagarbha (!) |

an[na]tadaivajñasuta (!) sya (!) rāmo

muhūrttocintā(3)manim (!) ātanoti || 2 ||

tithīśā (!) vahnikau gaurī gaṇeśo hi guho raviḥ |

śivo duggāntako viśve hariḥ kāmaḥ śiva (!) śaśī || 3 || (fol. 1v1–3)

End

janmotthaṃ ca vilokya bālavidhavāyo(7)gaṃ vidhāyatra vaṃ (!)

sāvitryā uta paippalaṃ hi sutaya dadhyād imāṃ vā rahaḥ |

sallagne cyūtamūrttipippalaghataiḥ (!) kṛtvā vivāhaṃ sphuṭaṃ

da(8)dhyāt tāṃ cirajīvine tra na bhaved doṣaḥ pūnar bhūbhavaḥ || 7 ||

praśnalagne kṣaṇe yādṛśā paty ayuk

svechayā kāminīḥ tatra ced āvrajet |

ka- (fol. 17v6–8)

«Sub-colophon:»

iti śrīdaivajñānandasutadaiva[jña]rāmaviracite muhūrttacintāmaṇau gocaraprakaraṇaṃ samāptaṃḥ (!) || (fol. 12v5)

Microfilm Details

Reel No. A 419/33

Date of Filming 07-08-01972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 08-06-2006

Bibliography